Dictionaries | References

स्वागतम्

   { svāgatam }
Script: Devanagari

स्वागतम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
स्वागतम् [svāgatam]   [सुखेन आगतं सुष्ठु आगतं वा] welcome, happy arrival (used chiefly in greeting a person who is put in the dative case); स्वागतं देव्यै [M.1;] (तस्मै) प्रीतः प्रीति- प्रमुखवचनं स्वागतं व्याजहार [Me.4;] स्वागतं स्वानधीकारान् प्रभावै- रवलम्ब्य वःयुगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः [Ku.2.] 18. -a.
   welcome.
   lawfully earned (as money); श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्घनैः [Ms.4.226.] -Comp.
-प्रश्नः   enquiry as to health.

स्वागतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्दनम्।   Ex. रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्तः।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP