सङ्गीते स्वरस्य लयबद्धं रूपम्।
Ex. स्वरमाधुर्येण गजल इति सङ्गीतप्रकारस्य सौन्दर्यं वर्धते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতারানা
gujસ્વરમાધુર્ય
hinतरन्नुम
kanಸ್ವರಮಾಧುರ್ಯ
kokस्वर माधूर्य
malസ്വരമാധുര്യം
oriସ୍ୱରମାଧୁର୍ଯ୍ୟ
panਸੁਰ
tamஇன்னிசை
telస్వర మాధుర్యం
urdترنم