कमपि विषयं स्मारयितुं लिखितं पत्रम्।
Ex. अस्य विषयस्य स्मारणपत्रं सर्वेभ्यः प्रेषितम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯅꯤꯡꯁꯤꯡ ꯆꯤꯊꯤ
urdیاد دہانی نامہ , تاکید نامہ , تنبیہ نامہ लिखित्वा स्थापितं पत्रं येन स्मारणस्य कृते सहायता भवेत्।
Ex. स्मारणपत्रं प्रशीतके अवश्यम् आसञ्जयतु।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)