Dictionaries | References

स्पर्शनम्

   
Script: Devanagari

स्पर्शनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरे वर्तमानं तन्त्र्याः तद् जालं येन स्पर्शादयः अनुभूयन्ते।   Ex. यदा स्पर्शनं सम्यक् कार्यं न करोति तदा पक्षाघातः सम्भवति।
HYPONYMY:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अनुप्रदानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP