Dictionaries | References

स्नानघट्टः

   
Script: Devanagari

स्नानघट्टः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलाशयस्य सः घट्टः यत्र स्नानं कर्तुं शक्यते।   Ex. कुम्भोत्सवे प्रयागराजस्य सर्वेषु स्नानघट्टेषु नैके स्नानार्थिनः आसन्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP