Dictionaries | References

स्थूलान्त्रम्

   
Script: Devanagari

स्थूलान्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आन्त्रस्य तद्भागः यद् पञ्चफूट इति परिमाणं यावत् अस्ति तता च लघ्वान्त्रं यावद् विस्तृतः अस्ति।   Ex. स्थूलान्त्रस्य अन्तर्व्यासः लघ्वान्त्रात् बृहत्तरा अस्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP