Dictionaries | References

सौरयूथः

   
Script: Devanagari

सौरयूथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खगोलीयपिण्डे स्वतन्त्रघटकरूपेण वर्तमानः सूर्यं परिभ्रमन् ग्रहाणां समूहः।   Ex. प्लूटोग्रहं ग्रहं न मन्यमानाः वैज्ञानिकाः तं सौरयूथात् निष्कासितवन्तः।
MERO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP