Dictionaries | References

सेन्टीमीटरपरिमाणम्

   
Script: Devanagari

सेन्टीमीटरपरिमाणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दीर्घतायाः मापनस्य एकं परिमाणं यद् मीटरपरिमाणस्य शततमः भागः।   Ex. पञ्च सेन्टीमीटरपरिमाणम् यावत् रेखाम् आलिखन्तु।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP