Dictionaries | References

सूर्यवंशः

   
Script: Devanagari

सूर्यवंशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षत्रियाणां मूलवंशेषु एकः यस्योत्पत्तिः सूर्यात् जाता इति मन्यन्ते।   Ex. सूर्यवंशे प्रभुरामचन्द्रः जातः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP