Dictionaries | References

सूर्यग्रहणम्

   
Script: Devanagari

सूर्यग्रहणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यपृथिव्योः मध्ये चन्द्रमसः आगमनेन पृथिव्यां सूर्यप्रकाशस्य अप्राप्तिः।   Ex. सूर्यग्रहणम् अमावस्यायाम् एव भवति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP