Dictionaries | References

सूक्ष्मजीवशास्त्रम्

   
Script: Devanagari

सूक्ष्मजीवशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूक्ष्मजन्तूनां तथा तेषां मनुष्येषु प्रभावादीनाम् अध्ययनं यत्र भवति सः जीवशास्त्रस्य विभागः।   Ex. मम कन्यायाः एकः विषयः सूक्ष्मजीवशास्त्रम् अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP