नेत्राभ्याम् अदृश्यमानः सः सूक्ष्मः जीवः यः केवलं सूक्ष्मदर्शिन्या दृश्यते।
Ex. सूक्ष्मजन्तूनां कारणात् विविधाः रोगाः प्रादुर्भवन्ति।
ONTOLOGY:
सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
bdजिउसा
gujજીવાણુ
hinकीटाणु
kanಕೀಟಾಣು
kasجَراسیٖم
kokजंतू
malകീടാണുക്കള്
marजंतु
mniꯃꯍꯤꯛ
nepकीटाणु
oriକୀଟାଣୁ
panਕੀਟਾਣੂੰ
tamகிருமி
telసూక్ష్మ క్రిములు
urdجراثیم