Dictionaries | References

सुदर्शनम्

   
Script: Devanagari

सुदर्शनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं तीर्थम् ।   Ex. सुदर्शनस्य उल्लेखः भागवतपुराणे वर्तते
 noun  एकं पिष्टम् ।   Ex. सुदर्शने नैकानि वस्तुनि सन्ति
 noun  एका दैवीशक्तियुक्तं वस्तु ।   Ex. सुदर्शने षट्ग्रन्थयः सन्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP