जनैः हस्ते प्रकाशितां सिक्थवर्तिकां गृहीत्वा कृता लघुयात्रा।
Ex. जनैः आतङ्कवादे घातितानां जनानां स्मरणार्थे एका सिक्थवर्तिकायात्रा आरब्धा।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benক্যান্ডল মার্চ
gujકેંડલ માર્ચ
hinकैंडल मार्च
kanದೀವಟಿಕೆ ಸಂಚಲನೆ
kasکٮ۪نٛڈَل مارٕچ
kokकॅंडल मार्च
malമെഴുകുതിരി പ്രദക്ഷിണം
marमेणबत्ती मार्च
oriକ୍ୟାଣ୍ଡେଲ୍ ଶୋଭାଯାତ୍ରା
panਕੈਂਡਲ ਮਾਰਚ