महान् पराक्रमः।
Ex. तेन नवविंशतिप्रकारकाणाम् ओषधीनां पर्णफलनालमूलैः पञ्चशतप्रकारकाणां वर्णानां निर्माणं कृत्वा सिंहपराक्रमः कृतः।
ONTOLOGY:
गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benভীমপরাক্রম
gujભીમપરાક્રમ
hinभीमपराक्रम
kanಭೀಮಪರಾಕ್ರಮ
kasبیم سلطنَت
kokभीमपराक्रम
malകേമന്
marभीमपराक्रम
oriଭୀମପରାକ୍ରମ
panਮਹਾਨਕਾਰਜ