Dictionaries | References

सारनाथम्

   
Script: Devanagari

सारनाथम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बनारसनगरात् त्रयोदशकिलोमीटरं यावत् वायव्ये स्थितम् एकं स्थानं यत्र भगवता बुद्धेन प्रथमः उपदेशः दत्तः।   Ex. सारनाथम् एकं दर्शनीयं स्थानम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP