Dictionaries | References

सारङ्गः

   
Script: Devanagari

सारङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दोविशेषः यस्मिन् चत्वारः तगणाः सन्ति ।   Ex. एतद् पद्यं सारङ्गस्य उदाहरणम् अस्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  छप्पयछन्दसः षड्विंशतितमः प्रकारः ।   Ex. कविना सारङ्गे एका रचना कृता
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : चातकः, चातकः, मृगः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP