Dictionaries | References

सादिक्रीडायुद्धम्

   
Script: Devanagari

सादिक्रीडायुद्धम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विविधेषु सङ्घेषु पङ्क्ति परम्परया क्रीडमाणा क्रीडा।   Ex. अस्मिन् सप्ताहे यष्टिकन्दुकस्य सादिक्रीडायुद्धम् अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP