हठयोगानुसारेण षट्चक्रेषु षष्ठमं चक्रम्।
Ex. सहस्रारस्य स्थानं मस्तिष्कम् अस्ति इति मन्यते।
ONTOLOGY:
() ➜ संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসহস্রার
gujસહસ્રાર
hinसहस्रार
kokसहस्रार
malസഹസ്രാർ ചക്രം
oriସହସ୍ରାର ଚକ୍ର
panਸਹਿਸਰਾਰ ਚੱਕਰ
tamஷஹ்சார் சக்கரம்
telసహస్త్రచక్రం
urdدائرہ مغز
जैनानां द्वादशतमः स्वर्गः।
Ex. पुण्यात्मा एव सहस्रारे गमनस्य अधिकारी अस्ति।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসহ্স্রার
kasسَہَسرارٕ
malസഹസ്ര സാരം
panਦਸਮਦੁਆਰ
tamசஹ்சார்
telసహస్త్రార్
urdجنت عالیہ