Dictionaries | References स सलिलम् { salilam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सलिलम् The Practical Sanskrit-English Dictionary | Sanskrit English | | सलिलम् [salilam] [सलति-गच्छति निम्नं सल्-इलच् [Uṇ.1.54] ] Water; सुभगसलिलावगाहाः [Ś.1.3.] The constellation उत्तराषाढा.-Comp.-अर्थिन् a. a. thirsty.-आशयः a tank, reservoir of water.-इन्द्रः N. N. of Varuṇa; सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् [Rām.7.23.16.] -इन्धनः the submarine fire.-उद्भवः a shell, conch; ततस्तौ मृशसंक्रुद्धौ प्रध्माय सलिलोद्भवौ [Mb.9.16.55.] -उपप्लवः inundation, deluge, flood of water.-कर्मन् a libation of water (offered to a deceased person).-कुन्तलः moss.-क्रिया the funeral rite of washing a corpse. = उदकक्रिया q. v.-चरः an aquatic animal (like मकर). ˚केतनः the god of love; सलिल- चरकेतनशरासनानतां चिल्लिकालताम् [Dk.2.7.] -जम् a lotus. -धरः a cloud. a god; विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् [Mb.1.19.3.] (com. सलिलधरा अमृत- भृतो देवाः).-निधिः, -राशिः the ocean; कामं दामोदरीयोदर- सलिलनिधौ चित्तमत्स्यश्चिरं नः Viṣṇupāda. [S.25.] -प्रियः a hog.-रयः a current, stream. Rate this meaning Thank you! 👍 सलिलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | See : जलम् Related Words सलिलम् पिस्पृक्षु संस्पृश् अवतंस आकाश હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ 1000000000 १००००००००० Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP