Dictionaries | References

सरहुलोत्सवः

   
Script: Devanagari

सरहुलोत्सवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शैलाटानां प्रमुखः उत्सवः यस्मिन् वसन्त ऋतौ संवत्सरस्य नूतनपुष्पैः ग्रामदेवता पूज्यते ।   Ex. सरहुलोत्सवः झारखण्डस्य उडीसः बङ्गालस्य तथा च मध्यभारतस्य शैलाटीयेषु क्षेत्रेषु समारुह्यते ।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP