Dictionaries | References

सम्मूर्छा

   
Script: Devanagari

सम्मूर्छा

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   see : कोमा

सम्मूर्छा

मराठी (Marathi) WN | Marathi  Marathi |   | 

सम्मूर्छा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अत्याधिकायाः मूर्च्छायाः अवस्था या दीर्घावधिका तथा च गभीरस्य व्याधेः कारणेन आघातेन वा भवति।   Ex. शयनस्य भेषजस्य अधिकमात्रायां ग्रहणेन अपि सम्मूर्च्छायाः शक्यता वर्तते।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP