नियताह्लादजनकव्यापारः।
Ex. बालदिने मम विद्यालये महोत्सवः अस्ति।
HYPONYMY:
इन्द्रध्वजः ग्राममः विवाहसमारोहः उद्घाटनसमारोहः दुर्गोत्सवः गणेशोत्सवः रासोत्सवः वार्षिकोत्सवः वसन्तोत्सवः महोत्सवः पर्वम् जन्मतिथिः हिन्दोलोत्सवः मङ्गलोत्सवः टेसू उत्सवः चित्रपट महोत्सवः सम्माननोत्सव
ONTOLOGY:
आयोजित घटना (Planned Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসমাৰোহ
bdफोरबो
gujસમારોહ
hinसमारोह
kanಸಮಾರಂಭ
kasاِجلاس , بوٚڈ دۄہ
kokसुवाळो
malമാമൂല്
marसमारंभ
mniꯊꯧꯔꯝ
nepसमारोह
oriସମାରୋହ
panਸਮਾਗਮ
telవేడుక
urdجلسہ , جشن