Dictionaries | References

समुच्चयबोधकः

   
Script: Devanagari

समुच्चयबोधकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।   Ex. तथा इति शब्दः समुच्चयबोधकः अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP