समानायां स्थितौ स्थापनस्य क्रिया।
Ex. समीकरणेन विना असम्भवम् इदम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
गणितशास्त्रानुसारेण यया क्रियया ज्ञातया राश्या अज्ञाता राशिः ज्ञातुं शक्यते।
Ex. अयं प्रश्नः समीकरणेन निराकरणीयः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)