सः शब्दः यद्गता सङ्कल्पना अन्यशब्देनाभिहितसङ्कल्पनायाः सविशेषः प्रकारः अस्ति तथा च अन्यशब्दापेक्षया अल्पव्यापी अस्ति।
Ex. चक्रयानं तथा च वाहनम् अनयोर्द्वयोर्मध्ये चक्रयानं समाविष्टव्यापी शब्दः अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
समाविष्टव्यापीशब्दः अधोवाचक
Wordnet:
benঅধোবাচক শব্দ
gujઅધોવાચક
hinअधोवाचक
kanಕೆಳಗಣ ಪದೀಮ
kasگاچِہ ناو
kokअधोवाचक
marअधोवाची शब्द
mniꯍꯥꯏꯄꯣꯅꯤꯝ
oriଅଧୋବାଚକ
panਘੱਟ ਪ੍ਰਚਲਿਤ ਸ਼ਬਦ
tamதுணைநிலைச்சொல்
telఅధోవాచకత
urdمعرفہ , اسم معرفہ