येन सह आदानप्रदानस्य व्यवहारः समाप्तः स्यात् सः ।
Ex. वयं अस्माकं समापितम् आदानप्रदानं पुनः आरब्धुं न शक्नुमः वा ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
(अधिवेशनं,सभादिनां विषये)यस्य समापनम् अभवत् ।
Ex. समापितायाः गोष्ठ्याः श्वः दशवादने आरम्भः भविष्यति ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)