Dictionaries | References

सभागृहम्

   
Script: Devanagari

सभागृहम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र जनाः एकत्रिताः भवन्ति।   Ex. सभागृहे विद्वांसः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सभार्थे गृहम्।   Ex. सभागृहे बहवः जनाः सम्मिलिताः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP