चत्वारिंशति सप्तानां योजनेन प्राप्ता सङ्ख्या।
Ex. विंशतौ सप्तविंशतेः योजनेन अपि सप्तचत्वारिंशत् इति सङ्ख्या प्राप्यते।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসাতচল্লিশ
gujસુડતાળીસ
kasسَتتٲجی
malനാല്പത്തിയേഴ്
mniꯅꯤꯐꯨꯇꯔꯦꯠ
nepसतचालीस
panਸੰਤਾਲੀ
tamநாற்பத்தேழு
urdسینتالیس , ۴۷ , 47
सप्ताधिकं चत्वारिंशत् अभिधेया।
Ex. अस्य भवनस्य निर्माणार्थे सप्तचत्वारिंशत् वृक्षाः घातिताः।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmসাতচল্লিশ
bdब्रैजिस्नि
gujસુડતાલીસ
hinसैंतालीस
kanನಲವತ್ತೇಳು
kasسَتتٲجی , ۴۷ , 47
kokसत्तेचाळीस
malനാല്പ്പത്തേഴ്
marसत्तेचाळीस
mniꯅꯤꯝꯐꯨꯇꯔꯦꯠ
nepसैँतालीस
oriସତଚାଳିଶ
panਸੰਨਤਾਲੀ
tamநாற்பத்தியேழு
telనలభైఏడు
urdسینتالیس , 47