Dictionaries | References

सप्तचत्वारिंशत्

   
Script: Devanagari

सप्तचत्वारिंशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
सप्त—चत्वारिंशत्  f. (°त॑-) f. 47 [ŚBr.]

सप्तचत्वारिंशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चत्वारिंशति सप्तानां योजनेन प्राप्ता सङ्ख्या।   Ex. विंशतौ सप्तविंशतेः योजनेन अपि सप्तचत्वारिंशत् इति सङ्ख्या प्राप्यते।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 adjective  सप्ताधिकं चत्वारिंशत् अभिधेया।   Ex. अस्य भवनस्य निर्माणार्थे सप्तचत्वारिंशत् वृक्षाः घातिताः।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP