सः अपृष्ठवंशीयः जीवः यस्य अङ्गं सन्धियुक्तम् अस्ति तथा च यस्य बहिर्भागः काईटिन् इति द्रव्येण युक्तः।
Ex. कीटकादयः सन्धिपादजन्तवः सन्ति।
ONTOLOGY:
कीट (Insects) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasآتھوپوڑ , مفصلی پایہ
mniꯃꯇꯥꯡ꯭ꯄꯥꯟꯕ꯭ꯖꯤꯕ
urdبےریڑھ جاندار