आमिक्षया रचितम् एकं वड़्गीयं मिष्टान्नम्।
Ex. सन्देशात् सीताफलस्य सुगन्धः आगच्छति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআতাসন্দেশ
gujઆતાસંદેશ
hinआतासंदेश
kasآتاسنٛدیش
kokआतासंदेश
malആതാസന്ദേശ്
marआतासंदेश
oriଆତାସନ୍ଦେଶ
panਆਤਾਸੰਦੇਸ਼
tamஆதாசந்தேஷ்
urdآتاسندیش
बङ्गालप्रान्तस्य मिष्टान्नप्रकारः।
Ex. यदा अस्माकं गुरुवर्यः कोलकत्तानगरे गच्छति तदा सन्देशम् आनयति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kanಬಂಗಾಲಿ ಮಿಠಾಯಿ
kasسَنٛدیش
malസന്ദേശ്
telసందేశ
urdسندیش