Dictionaries | References

सन्देशम्

   
Script: Devanagari

सन्देशम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आमिक्षया रचितम् एकं वड़्गीयं मिष्टान्नम्।   Ex. सन्देशात् सीताफलस्य सुगन्धः आगच्छति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  बङ्गालप्रान्तस्य मिष्टान्नप्रकारः।   Ex. यदा अस्माकं गुरुवर्यः कोलकत्तानगरे गच्छति तदा सन्देशम् आनयति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP