Dictionaries | References

सदनिका

   
Script: Devanagari

सदनिका

मराठी (Marathi) WN | Marathi  Marathi |   | 
 noun  एखाद्या इमारतीच्या मजल्यावर तयार केलेले एक वा अधिक खोल्यांचे वेगवेगळे भाग   Ex. ह्या इमारतीत अजून आठ-दहा सदनिका रिकाम्या आहेत.
MERO COMPONENT OBJECT:
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasفٕلیٹ , اَپارٹمٮ۪نٛٹ
mniꯐꯂ꯭ꯦꯠ
urdفلیٹ , اپارٹمنٹ

सदनिका

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बहुभिः अट्टैः निर्मितस्य भवनस्य कस्मिन्नपि अट्टे वर्तमानेषु नैकेषु गृहेषु एकः यस्मिन् अधिकाः प्रकोष्ठाः भवन्ति।   Ex. मम सदनिका द्वितीये अट्टे अस्ति।
 noun  कस्मिन् अपि आवाससौधे आवासेयानां कक्षाणां परस्परलग्नाः विभागाः।   Ex. अस्मिन् आवाससौधे अष्ट अथवा दश सदनिकाः अनध्युषिताः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasفٕلیٹ , اَپارٹمٮ۪نٛٹ
marसदनिका
mniꯐꯂ꯭ꯦꯠ
urdفلیٹ , اپارٹمنٹ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP