एकस्मिन् स्थाने एकस्मिन् एव समये नैकेषां वस्तूनां एकत्रीकरणस्य क्रिया।
Ex. वायुमण्डले कौकिलीयस्य वर्धमानं सङ्केन्द्रणं रोधनीयम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benকেন্দ্রীকরণ
gujસંકેંદ્રણ
hinसंकेंद्रन
kokसंकेंद्रन
malസാന്ത്രീകരണം
oriକେନ୍ଦ୍ରୀକରଣ
urdجماو