Dictionaries | References

सगरः

   
Script: Devanagari

सगरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः इक्ष्वाकुवंशे जातः राजा यः रामस्य पूर्वजः तथा च असितस्य पुत्रः आसीत्।   Ex. कपिलेन सगरस्य षष्ट्यधिकाः सहस्राः पुत्राः भस्मीकृताः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasسَگََر , رازٕ سَگَر
urdسگر , راجاسگر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP