-
FERVENCY , s.
व्यग्रता, चण्डता, उच्चण्डता, प्रचण्डता, उष्णता, उष्मः, उत्तापः,तैक्ष्ण्यं, तीक्ष्णता, उद्योगः, उद्युक्तता, उग्रता, औत्सुक्यं, अनुरागः, आसक्तिःf., चित्तासक्तिःf., मनोनिर्बन्धः, उत्साहः;
‘pious ardour,’ अतिशयभक्तिःf., भक्तिव्यग्रता.
Site Search
Input language: