Dictionaries | References

संक्षिप्तकम्

   
Script: Devanagari

संक्षिप्तकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि शब्दस्य आरम्भिकम् अक्षरं यस्य उपयोगः तस्य शब्दस्य स्थाने क्रियते।   Ex. पण्डितस्य संक्षिप्तकं पं. इति अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP