Dictionaries | References

श्वेताम्बरः

   
Script: Devanagari

श्वेताम्बरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  श्वेतवस्त्रधारी जैनमुनिः   Ex. पादत्राणेन विना पथं गच्छन्तं श्वेताम्बरं मुनिं दृष्ट्वा जनाः सादरं नमनं कुर्वन्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
श्वेताम्बरो मुनिः
 noun  एकः लेखकः ।   Ex. श्वेताम्बरस्य उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP