श्रवणप्रेरणानुकूलः व्यापारः।
Ex. पितामही अस्मभ्यं रात्रौ कथां श्रावयति।
ONTOLOGY:
कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmশুনোৱা
bdखोनासंहो
benশোনানো
gujસંભળાવવું
kanಹೇಳು
kokसांगप
malകേള്പ്പിക്കുക
mniꯂꯤꯕ
oriଶୁଣେଇବା
panਸੁਣਾਉਣਾ
telవినిపించు
urdسنانا