Dictionaries | References

श्रमसेवकः

   
Script: Devanagari

श्रमसेवकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः स्वयंसेवकः यः श्रमदानं करोति।   Ex. श्रमसेवकाः अस्य मन्दिरस्य निर्माणं कृतवन्तः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP