Dictionaries | References

श्यालः

   
Script: Devanagari

श्यालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पत्न्याः भ्राता।   Ex. श्यालस्य भामेन सह संबन्धः मधुरः भवेत्। / मातुलः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा एतान्न हन्तुम् इच्छामि घ्नतो अपि मधुसूदन॥
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP