Dictionaries | References

शौचम्

   { śaucam }
Script: Devanagari

शौचम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
शौचम् [śaucam]   [शुचेर्भावः अण्]
   purity, clearness; काके शौचं द्यूतकारे च सत्यम् [Pt.1.147.]
   purification from personal defilement caused by voiding excrement, but particularly by the death of a relative; अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव[Mb. 5.178.6.]
   cleansing, purifying.
   Vioding of excrement.
   uprightness, honesty.
   water (of libation); पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ [Bhāg.1.41.13.] -Comp.
-आचारः, -कर्मन्  n. n.,
-कल्पः   a purificatory rite.
-कूपः   A privy.

शौचम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शारीरिकशुचितायैप्रातःकालेउत्थायक्रियमाणंकार्यम् ।   Ex. सःमलमूत्रविसर्जनंदन्तधावनंस्नानंइत्यादीनिनित्यानिशौचानिसमाप्यअर्धघण्टांयावत्ध्यानंकरोति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : स्वच्छता, शुद्धता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP