Dictionaries | References

शैलप्रस्थः

   
Script: Devanagari

शैलप्रस्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः प्रदीर्घः समभूमिः यः तत्रस्थात् प्रदेशात् उन्नतः अस्ति।   Ex. अस्मिन् क्षेत्रे नैके शैलप्रस्थाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP