Dictionaries | References

शीश्कारः

   
Script: Devanagari

शीश्कारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ओष्ठौ संकोच्य वाय्वधिक्षेपेण कृतः ध्वनिः।   Ex. श्यामेन कक्षायां यदा प्रवेशः कृतः तदा उच्चैः शीश्कारः कृतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः ध्वनिः यः वायोः बाष्पस्य वा क्षेपणेन भवति ।   Ex. बाष्पस्थाल्याः शीश्कारं श्रुत्वा माता पाकगृहे अधावत् ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP