Dictionaries | References

शिशुयानम्

   
Script: Devanagari

शिशुयानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बालकानां मनोरञ्जनार्थे वर्तमानं यानम्।   Ex. रामः उत्सवे शिशुयाने उपवेष्टुम् आग्रहः कृतवान्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शिशुं भ्रामयितुं चतुष्चक्रयुक्तं यानविशेषः ।   Ex. मम प्रतिवेशिनी प्रतिदिनं तस्याः पुत्रं शिशुयानेन भ्रमणार्थं नयति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP