बालकानां मनोरञ्जनार्थे वर्तमानं यानम्।
Ex. रामः उत्सवे शिशुयाने उपवेष्टुम् आग्रहः कृतवान्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शिशुं भ्रामयितुं चतुष्चक्रयुक्तं यानविशेषः ।
Ex. मम प्रतिवेशिनी प्रतिदिनं तस्याः पुत्रं शिशुयानेन भ्रमणार्थं नयति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)