Dictionaries | References

शिरस्त्राणम्

   
Script: Devanagari

शिरस्त्राणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आघातात् रक्षणार्थं शिरसि धारितम् एकं धातुरचितं दृढम् आवरणम्।   Ex. यन्त्रद्विचक्रिकायाः चालकानां कृते शिरस्त्राणस्य धारणम् अनिवार्यम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  शिरस्य रक्षणार्थम् कवचम्।   Ex. सङ्ग्रहालये प्राचीनानां राज्ञां नैकानि शिरस्त्राणानि स्थाप्यन्ते। / अपनीतशिरस्त्राणाः।[रघु 4.64]
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP