Dictionaries | References

शालक्यशास्त्रं

   
Script: Devanagari

शालक्यशास्त्रं

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कर्णौ, नासिका, नेत्रे, जिह्वा, मुखम् इत्यादीनां रोगविषये, तस्य चिकित्सा विषये च प्रवर्तमाना आयुर्वेदस्य एका शाखा।   Ex. मम पितृव्यः शालक्यशास्त्रस्य अध्यापकः।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP