Dictionaries | References

शान्तनुः

   
Script: Devanagari

शान्तनुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चन्द्रवंशीयः राजा यः भीष्मस्य पिता आसीत्।   Ex. शान्तनुः द्वापारयुगीनः एकविंशतितमः चन्द्रवंशीयः राजा आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : कर्कटी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP