Dictionaries | References

शाकविक्रेता

   
Script: Devanagari

शाकविक्रेता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः शाकं विक्रीणाति।   Ex. सः समूहेन शाकविक्रेता।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कश्चन जातिविशेषः यः शाकफलादीनाम् उत्पादनं विक्रयणं च करोति ।   Ex. शाकविक्रेतारः आनुवंशिकम् उद्योगं त्यजन्तः सन्ति
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  शाकफलादीनाम् उत्पादनं विक्रयणं च यः जातिविशेषः करोति तस्य सदस्यः ।   Ex. शाकविक्रेतुः पिटकः नव्यैः हरितैः च शाकैः पूरितः अस्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP