Dictionaries | References

शस्त्रसमूहः

   
Script: Devanagari

शस्त्रसमूहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि देशस्य सर्वाणि शस्त्राणि।   Ex. शस्त्रसमूहाणां विषये भारतदेशः पाकिस्तानदेशात् अग्रेसरः अस्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP