Dictionaries | References

शल्यचिकित्साशास्त्रम्

   
Script: Devanagari

शल्यचिकित्साशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैद्यकशास्त्रस्य सा शाखा यत्र शल्यविधिना रोगोपचाराः क्रियन्ते।   Ex. माधवः शल्यचिकित्साशास्त्रस्य अध्ययनं करोति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP